"Aku tidak mengajar untuk menjadikanmu sebagai murid-Ku. Aku tidak tertarik untuk membuatmu menjadi murid-Ku. Aku tidak tertarik untuk memutuskan hubunganmu dengan gurumu yang lama. Aku bahkan tidak tertarik untuk mengubah tujuanmu, karena setiap orang ingin lepas dari penderitaan. Cobalah apa yang telah Kutemukan ini, dan nilailah oleh dirimu sendiri. Jika itu baik bagimu, terimalah. Jika tidak, janganlah engkau terima." (Digha Nikaya 25 : Patika Vagga ; Udumbarika - Sīhanāda Sutta)



11 Agustus 2009

MAHA METTA


Ahaṁ sukhito homi , niddhukkho homi, avero homi, abyāpajjho

hommi, anīgho homi sukhi atthānaṁ pariharami


Metta

Sabbe sattā averā abyāpajjhā anīghā sukhī attānaṁ pariharantu

Sabbe pāṇā averā abyāpajjhā anīghā sukhī attānaṁ pariharantu

Sabbe bhutā averā abyāpajjhā anīghā sukhī attānaṁ pariharantu

Sabbe puggalā averā abyāpajjhā anīghā sukhī attānaṁ pariharantu

Sabbe attabhavapariyāpana averā abyāpajjhā anīghā sukhī attānaṁ pariharantu

Sabba itthiyo averā abyāpajjhā anīghā sukhī attānaṁ pariharantu

Sabbe purisā averā abyāpajjhā anīghā sukhī attānaṁ pariharantu

Sabbe ariyā averā abyāpajjhā anīghā sukhī attānaṁ pariharantu

Sabbe anariyā averā abyāpajjhā anīghā sukhī attānaṁ pariharantu

Sabbe devā averā abyāpajjhā anīghā sukhī attānaṁ pariharantu

Sabbe manussā averā abyāpajjhā anīghā sukhī attānam pariharantu

Sabbe vinipatikā averā abyāpajjhā anīghā sukhī attānaṁ pariharantu


Karuna

Sabbe sattā Sabbadukkhā pamuñcantu

Sabbe pāṇā Sabbadukkhā pamuñcantu

Sabbe bhutā Sabbadukkhā pamuñcantu

Sabbe puggalā Sabbadukkhā pamuñcantu

Sabbe attabhavapariyāpana Sabbadukkhā pamuñcantu

Sabba itthiyo Sabbadukkhā pamuñcantu

Sabbe purisā Sabbadukkhā pamuñcantu

Sabbe ariyā Sabbadukkhā pamuñcantu

Sabbe anariyā Sabbadukkhā pamuñcantu

Sabbe devā Sabbadukkhā pamuñcantu

Sabbe manussā Sabbadukkhā pamuñcantu

Sabbe vinipatikā Sabbadukkhā pamuñcantu


Mudita

Sabbe sattā Laddhasampattito mā vigacchantu

Sabbe pāṇā Laddhasampattito mā vigacchantu

Sabbe bhutā Laddhasampattito mā vigacchantu

Sabbe puggalā Laddhasampattito mā vigacchantu

Sabbe attabhavapariyāpana Laddhasampattito mā vigacchantu

Sabba itthiyo Laddhasampattito mā vigacchantu

Sabbe purisā Laddhasampattito mā vigacchantu

Sabbe ariyā Laddhasampattito mā vigacchantu

Sabbe anariyā Laddhasampattito mā vigacchantu

Sabbe devā Laddhasampattito mā vigacchantu

Sabbe manussā Laddhasampattito mā vigacchantu

Sabbe vinipatikā Laddhasampattito mā vigacchantu


Upekkha

Sabbe sattā Kammassakā kammadāyādā kammayonī kammabandhū kammapatisaranā

yaṁ kammaṁ karissanti kalyānaṁ vā pāpakaṁ vā tassa dāyādā bhavissanti

Sabbe pāṇā Kammassakā kammadāyādā kammayonī kammabandhū kammapatisaranā yaṁ kammaṁ karissanti kalyānaṁ vā pāpakaṁ vā tassa dāyādā bhavissanti

Sabbe bhutā Kammassakā kammadāyādā kammayonī kammabandhū kammapatisaranā yaṁ kammaṁ karissanti kalyānaṁ vā pāpakaṁ vā tassa dāyādā bhavissanti

Sabbe puggalā Kammassakā kammadāyādā kammayonī kammabandhū kammapatisaranā yaṁ kammaṁ karissanti kalyānaṁ vā pāpakaṁ vā tassa dāyādā bhavissanti

Sabbe attabhavapariyāpana Kammassakā kammadāyādā kammayonī kammabandhū kammapatisaranā yaṁ kammaṁ karissanti kalyānaṁ vā pāpakaṁ vā tassa dāyādā bhavissanti

Sabba itthiyo Kammassakā kammadāyādā kammayonī kammabandhū kammapatisaranā yaṁ kammaṁ karissanti kalyānaṁ vā pāpakaṁ vā tassa dāyādā bhavissanti

Sabbe purisā Kammassakā kammadāyādā kammayonī kammabandhū kammapatisaranā yaṁ kammaṁ karissanti kalyānaṁ vā pāpakaṁ vā tassa dāyādā bhavissanti

Sabbe ariyā Kammassakā kammadāyādā kammayonī kammabandhū kammapatisaranā yaṁ kammaṁ karissanti kalyānaṁ vā pāpakaṁ vā tassa dāyādā bhavissanti

Sabbe anariyā Kammassakā kammadāyādā kammayonī kammabandhū kammapatisaranā yaṁ kammaṁ karissanti kalyānaṁ vā pāpakaṁ vā tassa dāyādā bhavissanti

Sabbe devā Kammassakā kammadāyādā kammayonī kammabandhū kammapatisaranā yaṁ kammaṁ karissanti kalyānaṁ vā pāpakaṁ vā tassa dāyādā bhavissanti

Sabbe manussā Kammassakā kammadāyādā kammayonī kammabandhū kammapatisaranā yaṁ kammaṁ karissanti kalyānaṁ vā pāpakaṁ vā tassa dāyādā bhavissanti

Sabbe vinipatikā Kammassakā kammadāyādā kammayonī kammabandhū kammapatisaranā yaṁ kammaṁ karissanti kalyānaṁ vā pāpakaṁ vā tassa dāyādā bhavissanti


0 komentar:

Posting Komentar